A 881-1 Vasantarājaśākuna

Template:IP

Manuscript culture infobox

Filmed in: A 881/1
Title: Vasantarājaśākuna
Dimensions: 29 x 13.5 cm x 75 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1948
Acc No.: NAK 5/1586
Remarks: B 347/16


Reel No. A 881/1

Inventory No. 85520

Title Vasantarājaśākuna

Remarks

Author Vasantarāja

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 28.5 x 13.7 cm

Binding Hole

Folios 75

Lines per Folio 11

Foliation figures in the both margin of the verso under the abbreviation va. rā.

Scribe Ratnamānapati

Place of Copying SAM 1948

Place of Deposit NAK

Accession No. 5/1586

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

gurubhyo namaḥ ||    ||

viraṃcinārāyaṇaśaṃkarebhyaḥ śacīpatiskaṃdavināyakebhyaḥ ||
lakṣmībhavānīpathidevatābhyaḥ (!) sadā navabhyopi namo grahebhyaḥ || 1 ||

vuddhiṃ vā narapakṣiṇodvicaraṇā yachetu (!) hastyādayo
mahātmye ca catuṣpadāratisukhaṃ bhṛṃgādayaḥ ṣaṭpadāḥ ||

tutsāhaṃ (!) śarabhādayoṣṭacaraṇāḥ kharjjūrakādyās tathā
śreyo ʼneka padamahāṃtam apadābhogaṃ bhujaṃgādayaḥ || 2 || (fol. 1v1–3)

End

utsāhavyavasāyadhairyajanakaṃ rājyāptisaṃsūcakaṃ
yuddhadyutavivādadivyajayakṛllakṣmīpradaṃ kṣemadaṃ ||

yātrā maṃtrarasāyanauṣadyavidyausiddhi (!) prasidhyāvahaṃ
prāgjanmārjitakarmayā kapi (!) śunaṃ proktaṃ mayā śākunaṃ || 14 ||

vasaṃtarājaśākune sadāgamārtha śobhane ||
smasta satyakautuke kṛtaṃ prabhāvakīrtanaṃ || 15 || (fol. 75v2–4)

Colophon

iti samāptoyaṃ graṃthaḥ ||    ||

saṃvat 1948 sāla miti bhādrakṛṣṇa 6 roja 3 mā ratnamānpatinā likhitam ||    ||    || śivam ||    ||
idam (!) pustakam (!) gururājahemarājapaṇḍitaśarmaṇo jñeyam vasaṃtarājaśākunasya ||    || ❁ || (fol. 75v4–6)

Microfilm Details

Reel No. A 881/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks The same manuscript is photographed on B 347/16.

Catalogued by JU

Date 22-03-2005